B 333-9 Praśnapradīpa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/9
Title: Praśnapradīpa
Dimensions: 27.8 x 10.4 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1538
Remarks:


Reel No. B 333-9 Inventory No. 54513

Title Praśnapradīpa

Author Kāśīnātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, margins damaged

Size 28.5 x 10.5 cm

Folios 7

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand and lower right-hand margin under the marginal title praśnapradīpa and in the lowe right-hand margin under tha word rāmaḥ

Scribe Cakrapāṇi

Date of Copying ŚS 1673

Place of Deposit NAK

Accession No. 1/1538

Manuscript Features

On the exposure 2 is written

/// kṣīṇacaṃdras tu…

On the exposure 9 is written

… svāminā balinā dṛṣṭaṃ sabalaiś ca śubhagrahaiḥ|

na dṛṣṭoṃ [[ta]]nayutaṃ pāpaiḥ llagnaṃ sabalaṃ smṛtam | 2 | kāśinātho‥ ‥

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

timirāmbunidhau magnaṃ karair uddhṛtya yo jagat ||

prīṇayaty āturaṃ prītyā tasmai sarvātmane (namaḥ) (!) || 1 ||

mihire stam upāyāte tamasāṃdhe (2) dharātale |

vpraśnagehe pradīpoyaṃ kāśināthakṛto babhau || 2 ||

uccanīcādikaṃ bhāvaṃ śatrumitragṛhādikaṃ |

vicārya jātak[[ā]]ṃ[[śaṃ]] ca praśnaṃ vrūyād vicakṣaṇaḥ || 3 ||

sutapra(3)śne sutasvāmī lagnasvāmī ca saṃsthitaḥ |

nararāśau tadā putraḥ strīrāśau kanyakocyate || 4 || ❁ || (fol. 1v1–3)

End

kaṭuḥ sūryaḥ kuja⟨ḥ⟩s tikto lavaṇaś ca niśākaraḥ |

miśro (10) budho gurur miṣṭo bhārgavaś cāmla ucyate || 1 ||

śaniḥ kaṃṣāyakendrastho bhaven nityaṃ graho baliḥ (!) |

saumye lagne rasair yukto ⟨r⟩ bhuktapāpe ca nīrasaḥ || 2 ||

yaḥ (11) paśyati graho lagnaṃ kendrasthasya yo rasaḥ |

sa rasaḥ prathamaṃ bhuktaḥ pṛṣṭvānye ca vanakramāt || 3 || ❁ ||(fol. 7r9–11)

Colophon

iti śrīkāśināthakṛtau praśnapradīpe (12) bhojanapraśnādhyāyoṣṭādaśaḥ samāptaḥ | ❁ ||

śāke vikramabhūpasya (!) vahnyadrinṛpasaṃmite |

praśnapradīpanāmnoyaṃ likhitaṃ cakrapāṇinā || 1 || rāma (fol. 7r11–12)

Microfilm Details

Reel No. B 333/9

Date of Filming 01-08-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 06-03-2006

Bibliography